Friday, April 16, 2021

संस्कृत में गिनती Count in sanskrit

 पुल्लिंग स्त्रीलिंग नपुंसकलिंग

1-एकः, एका, एकम्

2-द्वौ,द्वे, द्वे

3-त्रयः,तिस्त्रः, त्रीणि

4-चत्वारः, चतस्त्रः,चत्वारि

*****************************

विभक्ति, पुल्लिंग, स्त्रीलिंग, नपुंसकलिंग

प्रथमा-एकः-एका-एकम्

द्वितीया-एकम्-एकाम्-एकम्

तृतीया-एकेन-एकया-एकेन

चतुर्थी-एकस्मै-एकस्यै-एकस्मै

********************************


संस्कृत में गिनती Count in sanskrit



1-एकः

2-द्वौ

3-त्रयः

4-चत्वारः

5-पञ्च

6-षट्

7-सप्त

8-अष्ट

9-नव

10-दश

11-एकादश

12-द्वादश

13-त्रयोदश

14-चतुर्दश

15-पञ्चदश

16-षोडश

17-सप्तदश

18-अष्टादश

19-नवदश,एकोनविंशति:

20-विंशतिः

21-एकविंशतिः

22-द्वाविंशतिः

23-त्रयोविंशतिः

24-चतुर्विंशति:

25-पञ्चविंशतिः

26-षड्विंशतिः

27-सप्तवंशतिः

28-अष्टाविंशतिः

29-नवविंशतिः

30-त्रिंशत्

31-एकत्रिंशत्

32-द्वात्रिंशत्

33-त्रयस्त्रिंशत्

34-चतुस्त्रिंशत्

35-पञ्चत्रिंशत्

36-षट्त्रिंशत्

37-सप्तत्रिंशत्

38-अष्टात्रिंशत्

39-नवत्रिंशत्, एकोनचत्वारिंशत्

40-चत्वारिंशत्

41-एकचत्वारिंशत्

42-द्विचत्वारिंशत्

43-त्रयश्चत्वारिंशत्

44-चतुश्चत्वारिंशत्

45-पञ्चचत्वारिंशत्

46-षट्चत्वारिंशत्

47-सप्तचत्वारिंशत्

48-अष्टचत्वारिंशत्

49-नवचत्वारिंशत्,एकोनपञ्चाशत्

50-पञ्चाशत्

51-एकपञ्चाशत्

52-द्विपञ्चाशत्

53-त्रिपञ्चाशत्

54-चतुःपञ्चाशत्

55-पञ्चपञ्चाशत्

56-षट्पञ्चाशत्

57-सप्तपञ्चाशत्

58-अष्टपञ्चाशत्

59-नवपञ्चाशत्,एकोनषष्टि

60-षष्टि:

61-एकषष्टि:

62-द्विषटिः, द्विषष्टि:

63-त्रिषष्टि:

64-चतुष्षष्टि:

65-पञ्चषष्टि:

66-षट्षष्टि:

67-सप्तषटिः

68-अष्टषष्टि:

69-नवषष्टि:

70-सप्ततिः

71-एकसप्ततिः

72-द्विसप्ततिः

73-त्रिसप्ततिः

74-चतुस्सप्ततिः

75-पञ्चसप्ततिः

76-षट्सप्ततिः

77-सप्तसप्ततिः

78-अष्टसप्ततिः

79-नवसप्ततिः,एकोनाशीतिः

80-अशीतिः

81-एकाशीतिः

82-द्वयशीतिः

83-त्र्यशीतिः

84-चतुशीतिः

85-पञ्चाशीतिः

86-षडशीतिः

87-सप्ताशीतिः

88-अष्टाशीतिः

89-नवाशीतिः, एकोननवतिः

90-नवतिः

91-एकनवतिः

92-द्विनवतिः

93-त्रिणवीतिः

94-चतुर्णवतिः

95-पञ्चनवतिः

96-षण्णवतिः

97-सप्तनवतिः

98-अष्टानवतिः

99-नवनवतिः,एकोनशतम्

100-शतम्

No comments:

कष्ट शान्ति के लिये मन्त्र सिद्धान्त

कष्ट शान्ति के लिये मन्त्र सिद्धान्त Mantra theory for suffering peace

कष्ट शान्ति के लिये मन्त्र सिद्धान्त  Mantra theory for suffering peace संसार की समस्त वस्तुयें अनादि प्रकृति का ही रूप है,और वह...