Monday, September 9, 2019

श्री वन-दुर्गा मन्त्र-विधान Srivan-Durga Mantra-Vidhan

                श्री वन-दुर्गा मन्त्र-विधान       Srivan-Durga Mantra-Vidhan 



संकल्प:- देश-कालौ स्मृत्वा अमुक-गोत्रोऽमुक-शर्माहं अमुक-कार्य-सिद्धयर्थे (मनोऽभिलषित-कार्य-सिद्धयर्थे वा) श्रीवन-दुर्गा-मन्त्रस्य एकादश-शत-संख्याकं-जपं करिष्ये । 

विनियोगः- ॐ अस्य श्रीवन-दुर्गा-देवता-मन्त्रस्य श्रीआरण्यक ऋषिः, अनुष्टुप छन्दः, श्रीवन-दुर्गा देवता, ॐ वीजं, स्वाहा शक्तिः, सङ्कल्पोद्दिष्ट-कार्य-सिद्धयर्थे जपे विनियोगः । 
ऋष्यादि-न्यासः- श्रीआरण्यक ऋषये नमः शिरसि, अनुष्टुप छन्दसे नमः मुखे, श्रीवन-दुर्गा देवतायै नमः हृदि, ॐ वीजाय नमः गुह्ये, स्वाहा शक्तये नमः पादयो, सङ्कल्पोद्दिष्ट-कार्य-सिद्धयर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

कर-न्यासः- उत्तिष्ठ पुरुषि अंगुष्ठाभ्यां नमः, किं स्वपिषि तर्जनीभ्यां नमः, भयं मे समुपस्थितं मध्यमाभ्यां नमः, यदि शक्यमशक्यं हुं अनामिकाभ्यां नमः, तन्मे भगवति कनिष्ठिकाभ्यां नमः, शमय स्वाहा करतल-कर-पृष्ठाभ्यां नमः । 

अङ्ग-न्यासः- उत्तिष्ठ पुरुषि हृदयाय नमः, किं स्वपिषि शिरसे स्वाहा, भयं मे समुपस्थितं शिखायै वषट्, यदि शक्यमशक्यं हुं नेत्र-त्रयाय वोषट्, तन्मे भगवति कवचाय हुं, शमय स्वाहा अस्त्राय फट् । 

ध्यानः- सौवर्णासन-संस्थिता त्रिनयनां सौदामिनी-सन्निभाम् । शङ्खं चक्र-वराभयानि दधतीमिन्द्रोः कलां विभ्रतीम् ।। ग्रैवेयाङ्गद-हार-कुण्डल-धरामाखण्डलाद्यैः स्तुताम् । ध्यायेद् विन्ध्य-निवासिनीं शशि-मुखीं पार्श्वस्थ पञ्चाननाम् ।। 

मन्त्रः- “ॐ उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितम् । यदि शक्यमशक्यं हुं तन्मे भगवति ! शमय स्वाहा ।।” 

विधिः- प्रतिदिन ग्यारह माला २१ दिनों तक करें । यदि कार्य न हो तो ४१ दिन तक जप करना चाहिए ।

Related topics-




No comments:

कष्ट शान्ति के लिये मन्त्र सिद्धान्त

कष्ट शान्ति के लिये मन्त्र सिद्धान्त Mantra theory for suffering peace

कष्ट शान्ति के लिये मन्त्र सिद्धान्त  Mantra theory for suffering peace संसार की समस्त वस्तुयें अनादि प्रकृति का ही रूप है,और वह...