Pages

Friday, April 16, 2021

संस्कृत में गिनती Count in sanskrit

 पुल्लिंग स्त्रीलिंग नपुंसकलिंग

1-एकः, एका, एकम्

2-द्वौ,द्वे, द्वे

3-त्रयः,तिस्त्रः, त्रीणि

4-चत्वारः, चतस्त्रः,चत्वारि

*****************************

विभक्ति, पुल्लिंग, स्त्रीलिंग, नपुंसकलिंग

प्रथमा-एकः-एका-एकम्

द्वितीया-एकम्-एकाम्-एकम्

तृतीया-एकेन-एकया-एकेन

चतुर्थी-एकस्मै-एकस्यै-एकस्मै

********************************


संस्कृत में गिनती Count in sanskrit



1-एकः

2-द्वौ

3-त्रयः

4-चत्वारः

5-पञ्च

6-षट्

7-सप्त

8-अष्ट

9-नव

10-दश

11-एकादश

12-द्वादश

13-त्रयोदश

14-चतुर्दश

15-पञ्चदश

16-षोडश

17-सप्तदश

18-अष्टादश

19-नवदश,एकोनविंशति:

20-विंशतिः

21-एकविंशतिः

22-द्वाविंशतिः

23-त्रयोविंशतिः

24-चतुर्विंशति:

25-पञ्चविंशतिः

26-षड्विंशतिः

27-सप्तवंशतिः

28-अष्टाविंशतिः

29-नवविंशतिः

30-त्रिंशत्

31-एकत्रिंशत्

32-द्वात्रिंशत्

33-त्रयस्त्रिंशत्

34-चतुस्त्रिंशत्

35-पञ्चत्रिंशत्

36-षट्त्रिंशत्

37-सप्तत्रिंशत्

38-अष्टात्रिंशत्

39-नवत्रिंशत्, एकोनचत्वारिंशत्

40-चत्वारिंशत्

41-एकचत्वारिंशत्

42-द्विचत्वारिंशत्

43-त्रयश्चत्वारिंशत्

44-चतुश्चत्वारिंशत्

45-पञ्चचत्वारिंशत्

46-षट्चत्वारिंशत्

47-सप्तचत्वारिंशत्

48-अष्टचत्वारिंशत्

49-नवचत्वारिंशत्,एकोनपञ्चाशत्

50-पञ्चाशत्

51-एकपञ्चाशत्

52-द्विपञ्चाशत्

53-त्रिपञ्चाशत्

54-चतुःपञ्चाशत्

55-पञ्चपञ्चाशत्

56-षट्पञ्चाशत्

57-सप्तपञ्चाशत्

58-अष्टपञ्चाशत्

59-नवपञ्चाशत्,एकोनषष्टि

60-षष्टि:

61-एकषष्टि:

62-द्विषटिः, द्विषष्टि:

63-त्रिषष्टि:

64-चतुष्षष्टि:

65-पञ्चषष्टि:

66-षट्षष्टि:

67-सप्तषटिः

68-अष्टषष्टि:

69-नवषष्टि:

70-सप्ततिः

71-एकसप्ततिः

72-द्विसप्ततिः

73-त्रिसप्ततिः

74-चतुस्सप्ततिः

75-पञ्चसप्ततिः

76-षट्सप्ततिः

77-सप्तसप्ततिः

78-अष्टसप्ततिः

79-नवसप्ततिः,एकोनाशीतिः

80-अशीतिः

81-एकाशीतिः

82-द्वयशीतिः

83-त्र्यशीतिः

84-चतुशीतिः

85-पञ्चाशीतिः

86-षडशीतिः

87-सप्ताशीतिः

88-अष्टाशीतिः

89-नवाशीतिः, एकोननवतिः

90-नवतिः

91-एकनवतिः

92-द्विनवतिः

93-त्रिणवीतिः

94-चतुर्णवतिः

95-पञ्चनवतिः

96-षण्णवतिः

97-सप्तनवतिः

98-अष्टानवतिः

99-नवनवतिः,एकोनशतम्

100-शतम्

No comments:

Post a Comment